Declension table of ?dhūsayantī

Deva

FeminineSingularDualPlural
Nominativedhūsayantī dhūsayantyau dhūsayantyaḥ
Vocativedhūsayanti dhūsayantyau dhūsayantyaḥ
Accusativedhūsayantīm dhūsayantyau dhūsayantīḥ
Instrumentaldhūsayantyā dhūsayantībhyām dhūsayantībhiḥ
Dativedhūsayantyai dhūsayantībhyām dhūsayantībhyaḥ
Ablativedhūsayantyāḥ dhūsayantībhyām dhūsayantībhyaḥ
Genitivedhūsayantyāḥ dhūsayantyoḥ dhūsayantīnām
Locativedhūsayantyām dhūsayantyoḥ dhūsayantīṣu

Compound dhūsayanti - dhūsayantī -

Adverb -dhūsayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria