Declension table of ?dhūsayamāna

Deva

NeuterSingularDualPlural
Nominativedhūsayamānam dhūsayamāne dhūsayamānāni
Vocativedhūsayamāna dhūsayamāne dhūsayamānāni
Accusativedhūsayamānam dhūsayamāne dhūsayamānāni
Instrumentaldhūsayamānena dhūsayamānābhyām dhūsayamānaiḥ
Dativedhūsayamānāya dhūsayamānābhyām dhūsayamānebhyaḥ
Ablativedhūsayamānāt dhūsayamānābhyām dhūsayamānebhyaḥ
Genitivedhūsayamānasya dhūsayamānayoḥ dhūsayamānānām
Locativedhūsayamāne dhūsayamānayoḥ dhūsayamāneṣu

Compound dhūsayamāna -

Adverb -dhūsayamānam -dhūsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria