Declension table of ?dhūsayamāna

Deva

MasculineSingularDualPlural
Nominativedhūsayamānaḥ dhūsayamānau dhūsayamānāḥ
Vocativedhūsayamāna dhūsayamānau dhūsayamānāḥ
Accusativedhūsayamānam dhūsayamānau dhūsayamānān
Instrumentaldhūsayamānena dhūsayamānābhyām dhūsayamānaiḥ dhūsayamānebhiḥ
Dativedhūsayamānāya dhūsayamānābhyām dhūsayamānebhyaḥ
Ablativedhūsayamānāt dhūsayamānābhyām dhūsayamānebhyaḥ
Genitivedhūsayamānasya dhūsayamānayoḥ dhūsayamānānām
Locativedhūsayamāne dhūsayamānayoḥ dhūsayamāneṣu

Compound dhūsayamāna -

Adverb -dhūsayamānam -dhūsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria