Declension table of dhūsara

Deva

NeuterSingularDualPlural
Nominativedhūsaram dhūsare dhūsarāṇi
Vocativedhūsara dhūsare dhūsarāṇi
Accusativedhūsaram dhūsare dhūsarāṇi
Instrumentaldhūsareṇa dhūsarābhyām dhūsaraiḥ
Dativedhūsarāya dhūsarābhyām dhūsarebhyaḥ
Ablativedhūsarāt dhūsarābhyām dhūsarebhyaḥ
Genitivedhūsarasya dhūsarayoḥ dhūsarāṇām
Locativedhūsare dhūsarayoḥ dhūsareṣu

Compound dhūsara -

Adverb -dhūsaram -dhūsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria