Declension table of dhūsara

Deva

MasculineSingularDualPlural
Nominativedhūsaraḥ dhūsarau dhūsarāḥ
Vocativedhūsara dhūsarau dhūsarāḥ
Accusativedhūsaram dhūsarau dhūsarān
Instrumentaldhūsareṇa dhūsarābhyām dhūsaraiḥ dhūsarebhiḥ
Dativedhūsarāya dhūsarābhyām dhūsarebhyaḥ
Ablativedhūsarāt dhūsarābhyām dhūsarebhyaḥ
Genitivedhūsarasya dhūsarayoḥ dhūsarāṇām
Locativedhūsare dhūsarayoḥ dhūsareṣu

Compound dhūsara -

Adverb -dhūsaram -dhūsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria