Declension table of ?dhūsanīya

Deva

NeuterSingularDualPlural
Nominativedhūsanīyam dhūsanīye dhūsanīyāni
Vocativedhūsanīya dhūsanīye dhūsanīyāni
Accusativedhūsanīyam dhūsanīye dhūsanīyāni
Instrumentaldhūsanīyena dhūsanīyābhyām dhūsanīyaiḥ
Dativedhūsanīyāya dhūsanīyābhyām dhūsanīyebhyaḥ
Ablativedhūsanīyāt dhūsanīyābhyām dhūsanīyebhyaḥ
Genitivedhūsanīyasya dhūsanīyayoḥ dhūsanīyānām
Locativedhūsanīye dhūsanīyayoḥ dhūsanīyeṣu

Compound dhūsanīya -

Adverb -dhūsanīyam -dhūsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria