Declension table of ?dhūsanīya

Deva

MasculineSingularDualPlural
Nominativedhūsanīyaḥ dhūsanīyau dhūsanīyāḥ
Vocativedhūsanīya dhūsanīyau dhūsanīyāḥ
Accusativedhūsanīyam dhūsanīyau dhūsanīyān
Instrumentaldhūsanīyena dhūsanīyābhyām dhūsanīyaiḥ dhūsanīyebhiḥ
Dativedhūsanīyāya dhūsanīyābhyām dhūsanīyebhyaḥ
Ablativedhūsanīyāt dhūsanīyābhyām dhūsanīyebhyaḥ
Genitivedhūsanīyasya dhūsanīyayoḥ dhūsanīyānām
Locativedhūsanīye dhūsanīyayoḥ dhūsanīyeṣu

Compound dhūsanīya -

Adverb -dhūsanīyam -dhūsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria