सुबन्तावली ?धूर्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधूर्विष्यन्ती धूर्विष्यन्त्यौ धूर्विष्यन्त्यः
सम्बोधनम्धूर्विष्यन्ति धूर्विष्यन्त्यौ धूर्विष्यन्त्यः
द्वितीयाधूर्विष्यन्तीम् धूर्विष्यन्त्यौ धूर्विष्यन्तीः
तृतीयाधूर्विष्यन्त्या धूर्विष्यन्तीभ्याम् धूर्विष्यन्तीभिः
चतुर्थीधूर्विष्यन्त्यै धूर्विष्यन्तीभ्याम् धूर्विष्यन्तीभ्यः
पञ्चमीधूर्विष्यन्त्याः धूर्विष्यन्तीभ्याम् धूर्विष्यन्तीभ्यः
षष्ठीधूर्विष्यन्त्याः धूर्विष्यन्त्योः धूर्विष्यन्तीनाम्
सप्तमीधूर्विष्यन्त्याम् धूर्विष्यन्त्योः धूर्विष्यन्तीषु

समास धूर्विष्यन्ति धूर्विष्यन्ती

अव्यय ॰धूर्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria