सुबन्तावली ?धूर्विष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाधूर्विष्यमाणः धूर्विष्यमाणौ धूर्विष्यमाणाः
सम्बोधनम्धूर्विष्यमाण धूर्विष्यमाणौ धूर्विष्यमाणाः
द्वितीयाधूर्विष्यमाणम् धूर्विष्यमाणौ धूर्विष्यमाणान्
तृतीयाधूर्विष्यमाणेन धूर्विष्यमाणाभ्याम् धूर्विष्यमाणैः धूर्विष्यमाणेभिः
चतुर्थीधूर्विष्यमाणाय धूर्विष्यमाणाभ्याम् धूर्विष्यमाणेभ्यः
पञ्चमीधूर्विष्यमाणात् धूर्विष्यमाणाभ्याम् धूर्विष्यमाणेभ्यः
षष्ठीधूर्विष्यमाणस्य धूर्विष्यमाणयोः धूर्विष्यमाणानाम्
सप्तमीधूर्विष्यमाणे धूर्विष्यमाणयोः धूर्विष्यमाणेषु

समास धूर्विष्यमाण

अव्यय ॰धूर्विष्यमाणम् ॰धूर्विष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria