Declension table of ?dhūrtavatī

Deva

FeminineSingularDualPlural
Nominativedhūrtavatī dhūrtavatyau dhūrtavatyaḥ
Vocativedhūrtavati dhūrtavatyau dhūrtavatyaḥ
Accusativedhūrtavatīm dhūrtavatyau dhūrtavatīḥ
Instrumentaldhūrtavatyā dhūrtavatībhyām dhūrtavatībhiḥ
Dativedhūrtavatyai dhūrtavatībhyām dhūrtavatībhyaḥ
Ablativedhūrtavatyāḥ dhūrtavatībhyām dhūrtavatībhyaḥ
Genitivedhūrtavatyāḥ dhūrtavatyoḥ dhūrtavatīnām
Locativedhūrtavatyām dhūrtavatyoḥ dhūrtavatīṣu

Compound dhūrtavati - dhūrtavatī -

Adverb -dhūrtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria