Declension table of dhūrtavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūrtavatī | dhūrtavatyau | dhūrtavatyaḥ |
Vocative | dhūrtavati | dhūrtavatyau | dhūrtavatyaḥ |
Accusative | dhūrtavatīm | dhūrtavatyau | dhūrtavatīḥ |
Instrumental | dhūrtavatyā | dhūrtavatībhyām | dhūrtavatībhiḥ |
Dative | dhūrtavatyai | dhūrtavatībhyām | dhūrtavatībhyaḥ |
Ablative | dhūrtavatyāḥ | dhūrtavatībhyām | dhūrtavatībhyaḥ |
Genitive | dhūrtavatyāḥ | dhūrtavatyoḥ | dhūrtavatīnām |
Locative | dhūrtavatyām | dhūrtavatyoḥ | dhūrtavatīṣu |