Declension table of dhūrtavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūrtavat | dhūrtavantī dhūrtavatī | dhūrtavanti |
Vocative | dhūrtavat | dhūrtavantī dhūrtavatī | dhūrtavanti |
Accusative | dhūrtavat | dhūrtavantī dhūrtavatī | dhūrtavanti |
Instrumental | dhūrtavatā | dhūrtavadbhyām | dhūrtavadbhiḥ |
Dative | dhūrtavate | dhūrtavadbhyām | dhūrtavadbhyaḥ |
Ablative | dhūrtavataḥ | dhūrtavadbhyām | dhūrtavadbhyaḥ |
Genitive | dhūrtavataḥ | dhūrtavatoḥ | dhūrtavatām |
Locative | dhūrtavati | dhūrtavatoḥ | dhūrtavatsu |