Declension table of ?dhūrtavat

Deva

MasculineSingularDualPlural
Nominativedhūrtavān dhūrtavantau dhūrtavantaḥ
Vocativedhūrtavan dhūrtavantau dhūrtavantaḥ
Accusativedhūrtavantam dhūrtavantau dhūrtavataḥ
Instrumentaldhūrtavatā dhūrtavadbhyām dhūrtavadbhiḥ
Dativedhūrtavate dhūrtavadbhyām dhūrtavadbhyaḥ
Ablativedhūrtavataḥ dhūrtavadbhyām dhūrtavadbhyaḥ
Genitivedhūrtavataḥ dhūrtavatoḥ dhūrtavatām
Locativedhūrtavati dhūrtavatoḥ dhūrtavatsu

Compound dhūrtavat -

Adverb -dhūrtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria