Declension table of dhūrtasamāgama

Deva

MasculineSingularDualPlural
Nominativedhūrtasamāgamaḥ dhūrtasamāgamau dhūrtasamāgamāḥ
Vocativedhūrtasamāgama dhūrtasamāgamau dhūrtasamāgamāḥ
Accusativedhūrtasamāgamam dhūrtasamāgamau dhūrtasamāgamān
Instrumentaldhūrtasamāgamena dhūrtasamāgamābhyām dhūrtasamāgamaiḥ dhūrtasamāgamebhiḥ
Dativedhūrtasamāgamāya dhūrtasamāgamābhyām dhūrtasamāgamebhyaḥ
Ablativedhūrtasamāgamāt dhūrtasamāgamābhyām dhūrtasamāgamebhyaḥ
Genitivedhūrtasamāgamasya dhūrtasamāgamayoḥ dhūrtasamāgamānām
Locativedhūrtasamāgame dhūrtasamāgamayoḥ dhūrtasamāgameṣu

Compound dhūrtasamāgama -

Adverb -dhūrtasamāgamam -dhūrtasamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria