Declension table of dhūrta

Deva

NeuterSingularDualPlural
Nominativedhūrtam dhūrte dhūrtāni
Vocativedhūrta dhūrte dhūrtāni
Accusativedhūrtam dhūrte dhūrtāni
Instrumentaldhūrtena dhūrtābhyām dhūrtaiḥ
Dativedhūrtāya dhūrtābhyām dhūrtebhyaḥ
Ablativedhūrtāt dhūrtābhyām dhūrtebhyaḥ
Genitivedhūrtasya dhūrtayoḥ dhūrtānām
Locativedhūrte dhūrtayoḥ dhūrteṣu

Compound dhūrta -

Adverb -dhūrtam -dhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria