Declension table of dhūrta

Deva

MasculineSingularDualPlural
Nominativedhūrtaḥ dhūrtau dhūrtāḥ
Vocativedhūrta dhūrtau dhūrtāḥ
Accusativedhūrtam dhūrtau dhūrtān
Instrumentaldhūrtena dhūrtābhyām dhūrtaiḥ dhūrtebhiḥ
Dativedhūrtāya dhūrtābhyām dhūrtebhyaḥ
Ablativedhūrtāt dhūrtābhyām dhūrtebhyaḥ
Genitivedhūrtasya dhūrtayoḥ dhūrtānām
Locativedhūrte dhūrtayoḥ dhūrteṣu

Compound dhūrta -

Adverb -dhūrtam -dhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria