सुबन्तावली ?धूर्धर

Roma

पुमान्एकद्विबहु
प्रथमाधूर्धरः धूर्धरौ धूर्धराः
सम्बोधनम्धूर्धर धूर्धरौ धूर्धराः
द्वितीयाधूर्धरम् धूर्धरौ धूर्धरान्
तृतीयाधूर्धरेण धूर्धराभ्याम् धूर्धरैः धूर्धरेभिः
चतुर्थीधूर्धराय धूर्धराभ्याम् धूर्धरेभ्यः
पञ्चमीधूर्धरात् धूर्धराभ्याम् धूर्धरेभ्यः
षष्ठीधूर्धरस्य धूर्धरयोः धूर्धराणाम्
सप्तमीधूर्धरे धूर्धरयोः धूर्धरेषु

समास धूर्धर

अव्यय ॰धूर्धरम् ॰धूर्धरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria