Declension table of dhūpa

Deva

MasculineSingularDualPlural
Nominativedhūpaḥ dhūpau dhūpāḥ
Vocativedhūpa dhūpau dhūpāḥ
Accusativedhūpam dhūpau dhūpān
Instrumentaldhūpena dhūpābhyām dhūpaiḥ dhūpebhiḥ
Dativedhūpāya dhūpābhyām dhūpebhyaḥ
Ablativedhūpāt dhūpābhyām dhūpebhyaḥ
Genitivedhūpasya dhūpayoḥ dhūpānām
Locativedhūpe dhūpayoḥ dhūpeṣu

Compound dhūpa -

Adverb -dhūpam -dhūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria