सुबन्तावली ?धूम्रवर्णक

Roma

पुमान्एकद्विबहु
प्रथमाधूम्रवर्णकः धूम्रवर्णकौ धूम्रवर्णकाः
सम्बोधनम्धूम्रवर्णक धूम्रवर्णकौ धूम्रवर्णकाः
द्वितीयाधूम्रवर्णकम् धूम्रवर्णकौ धूम्रवर्णकान्
तृतीयाधूम्रवर्णकेन धूम्रवर्णकाभ्याम् धूम्रवर्णकैः धूम्रवर्णकेभिः
चतुर्थीधूम्रवर्णकाय धूम्रवर्णकाभ्याम् धूम्रवर्णकेभ्यः
पञ्चमीधूम्रवर्णकात् धूम्रवर्णकाभ्याम् धूम्रवर्णकेभ्यः
षष्ठीधूम्रवर्णकस्य धूम्रवर्णकयोः धूम्रवर्णकानाम्
सप्तमीधूम्रवर्णके धूम्रवर्णकयोः धूम्रवर्णकेषु

समास धूम्रवर्णक

अव्यय ॰धूम्रवर्णकम् ॰धूम्रवर्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria