Declension table of ?dhūmravarṇā

Deva

FeminineSingularDualPlural
Nominativedhūmravarṇā dhūmravarṇe dhūmravarṇāḥ
Vocativedhūmravarṇe dhūmravarṇe dhūmravarṇāḥ
Accusativedhūmravarṇām dhūmravarṇe dhūmravarṇāḥ
Instrumentaldhūmravarṇayā dhūmravarṇābhyām dhūmravarṇābhiḥ
Dativedhūmravarṇāyai dhūmravarṇābhyām dhūmravarṇābhyaḥ
Ablativedhūmravarṇāyāḥ dhūmravarṇābhyām dhūmravarṇābhyaḥ
Genitivedhūmravarṇāyāḥ dhūmravarṇayoḥ dhūmravarṇānām
Locativedhūmravarṇāyām dhūmravarṇayoḥ dhūmravarṇāsu

Adverb -dhūmravarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria