Declension table of dhūmravarṇa

Deva

MasculineSingularDualPlural
Nominativedhūmravarṇaḥ dhūmravarṇau dhūmravarṇāḥ
Vocativedhūmravarṇa dhūmravarṇau dhūmravarṇāḥ
Accusativedhūmravarṇam dhūmravarṇau dhūmravarṇān
Instrumentaldhūmravarṇena dhūmravarṇābhyām dhūmravarṇaiḥ dhūmravarṇebhiḥ
Dativedhūmravarṇāya dhūmravarṇābhyām dhūmravarṇebhyaḥ
Ablativedhūmravarṇāt dhūmravarṇābhyām dhūmravarṇebhyaḥ
Genitivedhūmravarṇasya dhūmravarṇayoḥ dhūmravarṇānām
Locativedhūmravarṇe dhūmravarṇayoḥ dhūmravarṇeṣu

Compound dhūmravarṇa -

Adverb -dhūmravarṇam -dhūmravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria