सुबन्तावली ?धूम्रललामा

Roma

स्त्रीएकद्विबहु
प्रथमाधूम्रललामा धूम्रललामे धूम्रललामाः
सम्बोधनम्धूम्रललामे धूम्रललामे धूम्रललामाः
द्वितीयाधूम्रललामाम् धूम्रललामे धूम्रललामाः
तृतीयाधूम्रललामया धूम्रललामाभ्याम् धूम्रललामाभिः
चतुर्थीधूम्रललामायै धूम्रललामाभ्याम् धूम्रललामाभ्यः
पञ्चमीधूम्रललामायाः धूम्रललामाभ्याम् धूम्रललामाभ्यः
षष्ठीधूम्रललामायाः धूम्रललामयोः धूम्रललामानाम्
सप्तमीधूम्रललामायाम् धूम्रललामयोः धूम्रललामासु

अव्यय ॰धूम्रललामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria