Declension table of dhūmrāśva

Deva

MasculineSingularDualPlural
Nominativedhūmrāśvaḥ dhūmrāśvau dhūmrāśvāḥ
Vocativedhūmrāśva dhūmrāśvau dhūmrāśvāḥ
Accusativedhūmrāśvam dhūmrāśvau dhūmrāśvān
Instrumentaldhūmrāśvena dhūmrāśvābhyām dhūmrāśvaiḥ
Dativedhūmrāśvāya dhūmrāśvābhyām dhūmrāśvebhyaḥ
Ablativedhūmrāśvāt dhūmrāśvābhyām dhūmrāśvebhyaḥ
Genitivedhūmrāśvasya dhūmrāśvayoḥ dhūmrāśvānām
Locativedhūmrāśve dhūmrāśvayoḥ dhūmrāśveṣu

Compound dhūmrāśva -

Adverb -dhūmrāśvam -dhūmrāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria