Declension table of ?dhūmitavatī

Deva

FeminineSingularDualPlural
Nominativedhūmitavatī dhūmitavatyau dhūmitavatyaḥ
Vocativedhūmitavati dhūmitavatyau dhūmitavatyaḥ
Accusativedhūmitavatīm dhūmitavatyau dhūmitavatīḥ
Instrumentaldhūmitavatyā dhūmitavatībhyām dhūmitavatībhiḥ
Dativedhūmitavatyai dhūmitavatībhyām dhūmitavatībhyaḥ
Ablativedhūmitavatyāḥ dhūmitavatībhyām dhūmitavatībhyaḥ
Genitivedhūmitavatyāḥ dhūmitavatyoḥ dhūmitavatīnām
Locativedhūmitavatyām dhūmitavatyoḥ dhūmitavatīṣu

Compound dhūmitavati - dhūmitavatī -

Adverb -dhūmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria