Declension table of dhūmitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmitavatī | dhūmitavatyau | dhūmitavatyaḥ |
Vocative | dhūmitavati | dhūmitavatyau | dhūmitavatyaḥ |
Accusative | dhūmitavatīm | dhūmitavatyau | dhūmitavatīḥ |
Instrumental | dhūmitavatyā | dhūmitavatībhyām | dhūmitavatībhiḥ |
Dative | dhūmitavatyai | dhūmitavatībhyām | dhūmitavatībhyaḥ |
Ablative | dhūmitavatyāḥ | dhūmitavatībhyām | dhūmitavatībhyaḥ |
Genitive | dhūmitavatyāḥ | dhūmitavatyoḥ | dhūmitavatīnām |
Locative | dhūmitavatyām | dhūmitavatyoḥ | dhūmitavatīṣu |