Declension table of ?dhūmitavat

Deva

NeuterSingularDualPlural
Nominativedhūmitavat dhūmitavantī dhūmitavatī dhūmitavanti
Vocativedhūmitavat dhūmitavantī dhūmitavatī dhūmitavanti
Accusativedhūmitavat dhūmitavantī dhūmitavatī dhūmitavanti
Instrumentaldhūmitavatā dhūmitavadbhyām dhūmitavadbhiḥ
Dativedhūmitavate dhūmitavadbhyām dhūmitavadbhyaḥ
Ablativedhūmitavataḥ dhūmitavadbhyām dhūmitavadbhyaḥ
Genitivedhūmitavataḥ dhūmitavatoḥ dhūmitavatām
Locativedhūmitavati dhūmitavatoḥ dhūmitavatsu

Adverb -dhūmitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria