Declension table of dhūmitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmitavat | dhūmitavantī dhūmitavatī | dhūmitavanti |
Vocative | dhūmitavat | dhūmitavantī dhūmitavatī | dhūmitavanti |
Accusative | dhūmitavat | dhūmitavantī dhūmitavatī | dhūmitavanti |
Instrumental | dhūmitavatā | dhūmitavadbhyām | dhūmitavadbhiḥ |
Dative | dhūmitavate | dhūmitavadbhyām | dhūmitavadbhyaḥ |
Ablative | dhūmitavataḥ | dhūmitavadbhyām | dhūmitavadbhyaḥ |
Genitive | dhūmitavataḥ | dhūmitavatoḥ | dhūmitavatām |
Locative | dhūmitavati | dhūmitavatoḥ | dhūmitavatsu |