Declension table of dhūmitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmitavān | dhūmitavantau | dhūmitavantaḥ |
Vocative | dhūmitavan | dhūmitavantau | dhūmitavantaḥ |
Accusative | dhūmitavantam | dhūmitavantau | dhūmitavataḥ |
Instrumental | dhūmitavatā | dhūmitavadbhyām | dhūmitavadbhiḥ |
Dative | dhūmitavate | dhūmitavadbhyām | dhūmitavadbhyaḥ |
Ablative | dhūmitavataḥ | dhūmitavadbhyām | dhūmitavadbhyaḥ |
Genitive | dhūmitavataḥ | dhūmitavatoḥ | dhūmitavatām |
Locative | dhūmitavati | dhūmitavatoḥ | dhūmitavatsu |