Declension table of dhūmita

Deva

NeuterSingularDualPlural
Nominativedhūmitam dhūmite dhūmitāni
Vocativedhūmita dhūmite dhūmitāni
Accusativedhūmitam dhūmite dhūmitāni
Instrumentaldhūmitena dhūmitābhyām dhūmitaiḥ
Dativedhūmitāya dhūmitābhyām dhūmitebhyaḥ
Ablativedhūmitāt dhūmitābhyām dhūmitebhyaḥ
Genitivedhūmitasya dhūmitayoḥ dhūmitānām
Locativedhūmite dhūmitayoḥ dhūmiteṣu

Compound dhūmita -

Adverb -dhūmitam -dhūmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria