Declension table of dhūmaśikha

Deva

MasculineSingularDualPlural
Nominativedhūmaśikhaḥ dhūmaśikhau dhūmaśikhāḥ
Vocativedhūmaśikha dhūmaśikhau dhūmaśikhāḥ
Accusativedhūmaśikham dhūmaśikhau dhūmaśikhān
Instrumentaldhūmaśikhena dhūmaśikhābhyām dhūmaśikhaiḥ dhūmaśikhebhiḥ
Dativedhūmaśikhāya dhūmaśikhābhyām dhūmaśikhebhyaḥ
Ablativedhūmaśikhāt dhūmaśikhābhyām dhūmaśikhebhyaḥ
Genitivedhūmaśikhasya dhūmaśikhayoḥ dhūmaśikhānām
Locativedhūmaśikhe dhūmaśikhayoḥ dhūmaśikheṣu

Compound dhūmaśikha -

Adverb -dhūmaśikham -dhūmaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria