Declension table of dhūmaśakaṭa

Deva

NeuterSingularDualPlural
Nominativedhūmaśakaṭam dhūmaśakaṭe dhūmaśakaṭāni
Vocativedhūmaśakaṭa dhūmaśakaṭe dhūmaśakaṭāni
Accusativedhūmaśakaṭam dhūmaśakaṭe dhūmaśakaṭāni
Instrumentaldhūmaśakaṭena dhūmaśakaṭābhyām dhūmaśakaṭaiḥ
Dativedhūmaśakaṭāya dhūmaśakaṭābhyām dhūmaśakaṭebhyaḥ
Ablativedhūmaśakaṭāt dhūmaśakaṭābhyām dhūmaśakaṭebhyaḥ
Genitivedhūmaśakaṭasya dhūmaśakaṭayoḥ dhūmaśakaṭānām
Locativedhūmaśakaṭe dhūmaśakaṭayoḥ dhūmaśakaṭeṣu

Compound dhūmaśakaṭa -

Adverb -dhūmaśakaṭam -dhūmaśakaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria