Declension table of ?dhūmavattvā

Deva

FeminineSingularDualPlural
Nominativedhūmavattvā dhūmavattve dhūmavattvāḥ
Vocativedhūmavattve dhūmavattve dhūmavattvāḥ
Accusativedhūmavattvām dhūmavattve dhūmavattvāḥ
Instrumentaldhūmavattvayā dhūmavattvābhyām dhūmavattvābhiḥ
Dativedhūmavattvāyai dhūmavattvābhyām dhūmavattvābhyaḥ
Ablativedhūmavattvāyāḥ dhūmavattvābhyām dhūmavattvābhyaḥ
Genitivedhūmavattvāyāḥ dhūmavattvayoḥ dhūmavattvānām
Locativedhūmavattvāyām dhūmavattvayoḥ dhūmavattvāsu

Adverb -dhūmavattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria