Declension table of dhūmavattva

Deva

NeuterSingularDualPlural
Nominativedhūmavattvam dhūmavattve dhūmavattvāni
Vocativedhūmavattva dhūmavattve dhūmavattvāni
Accusativedhūmavattvam dhūmavattve dhūmavattvāni
Instrumentaldhūmavattvena dhūmavattvābhyām dhūmavattvaiḥ
Dativedhūmavattvāya dhūmavattvābhyām dhūmavattvebhyaḥ
Ablativedhūmavattvāt dhūmavattvābhyām dhūmavattvebhyaḥ
Genitivedhūmavattvasya dhūmavattvayoḥ dhūmavattvānām
Locativedhūmavattve dhūmavattvayoḥ dhūmavattveṣu

Compound dhūmavattva -

Adverb -dhūmavattvam -dhūmavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria