Declension table of dhūmavatī

Deva

FeminineSingularDualPlural
Nominativedhūmavatī dhūmavatyau dhūmavatyaḥ
Vocativedhūmavati dhūmavatyau dhūmavatyaḥ
Accusativedhūmavatīm dhūmavatyau dhūmavatīḥ
Instrumentaldhūmavatyā dhūmavatībhyām dhūmavatībhiḥ
Dativedhūmavatyai dhūmavatībhyām dhūmavatībhyaḥ
Ablativedhūmavatyāḥ dhūmavatībhyām dhūmavatībhyaḥ
Genitivedhūmavatyāḥ dhūmavatyoḥ dhūmavatīnām
Locativedhūmavatyām dhūmavatyoḥ dhūmavatīṣu

Compound dhūmavati - dhūmavatī -

Adverb -dhūmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria