Declension table of dhūmavat

Deva

MasculineSingularDualPlural
Nominativedhūmavān dhūmavantau dhūmavantaḥ
Vocativedhūmavan dhūmavantau dhūmavantaḥ
Accusativedhūmavantam dhūmavantau dhūmavataḥ
Instrumentaldhūmavatā dhūmavadbhyām dhūmavadbhiḥ
Dativedhūmavate dhūmavadbhyām dhūmavadbhyaḥ
Ablativedhūmavataḥ dhūmavadbhyām dhūmavadbhyaḥ
Genitivedhūmavataḥ dhūmavatoḥ dhūmavatām
Locativedhūmavati dhūmavatoḥ dhūmavatsu

Compound dhūmavat -

Adverb -dhūmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria