Declension table of dhūmavarti

Deva

FeminineSingularDualPlural
Nominativedhūmavartiḥ dhūmavartī dhūmavartayaḥ
Vocativedhūmavarte dhūmavartī dhūmavartayaḥ
Accusativedhūmavartim dhūmavartī dhūmavartīḥ
Instrumentaldhūmavartyā dhūmavartibhyām dhūmavartibhiḥ
Dativedhūmavartyai dhūmavartaye dhūmavartibhyām dhūmavartibhyaḥ
Ablativedhūmavartyāḥ dhūmavarteḥ dhūmavartibhyām dhūmavartibhyaḥ
Genitivedhūmavartyāḥ dhūmavarteḥ dhūmavartyoḥ dhūmavartīnām
Locativedhūmavartyām dhūmavartau dhūmavartyoḥ dhūmavartiṣu

Compound dhūmavarti -

Adverb -dhūmavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria