Declension table of dhūmapura

Deva

NeuterSingularDualPlural
Nominativedhūmapuram dhūmapure dhūmapurāṇi
Vocativedhūmapura dhūmapure dhūmapurāṇi
Accusativedhūmapuram dhūmapure dhūmapurāṇi
Instrumentaldhūmapureṇa dhūmapurābhyām dhūmapuraiḥ
Dativedhūmapurāya dhūmapurābhyām dhūmapurebhyaḥ
Ablativedhūmapurāt dhūmapurābhyām dhūmapurebhyaḥ
Genitivedhūmapurasya dhūmapurayoḥ dhūmapurāṇām
Locativedhūmapure dhūmapurayoḥ dhūmapureṣu

Compound dhūmapura -

Adverb -dhūmapuram -dhūmapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria