Declension table of dhūmapāna

Deva

NeuterSingularDualPlural
Nominativedhūmapānam dhūmapāne dhūmapānāni
Vocativedhūmapāna dhūmapāne dhūmapānāni
Accusativedhūmapānam dhūmapāne dhūmapānāni
Instrumentaldhūmapānena dhūmapānābhyām dhūmapānaiḥ
Dativedhūmapānāya dhūmapānābhyām dhūmapānebhyaḥ
Ablativedhūmapānāt dhūmapānābhyām dhūmapānebhyaḥ
Genitivedhūmapānasya dhūmapānayoḥ dhūmapānānām
Locativedhūmapāne dhūmapānayoḥ dhūmapāneṣu

Compound dhūmapāna -

Adverb -dhūmapānam -dhūmapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria