Declension table of dhūmapa

Deva

NeuterSingularDualPlural
Nominativedhūmapam dhūmape dhūmapāni
Vocativedhūmapa dhūmape dhūmapāni
Accusativedhūmapam dhūmape dhūmapāni
Instrumentaldhūmapena dhūmapābhyām dhūmapaiḥ
Dativedhūmapāya dhūmapābhyām dhūmapebhyaḥ
Ablativedhūmapāt dhūmapābhyām dhūmapebhyaḥ
Genitivedhūmapasya dhūmapayoḥ dhūmapānām
Locativedhūmape dhūmapayoḥ dhūmapeṣu

Compound dhūmapa -

Adverb -dhūmapam -dhūmapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria