Declension table of dhūmala

Deva

NeuterSingularDualPlural
Nominativedhūmalam dhūmale dhūmalāni
Vocativedhūmala dhūmale dhūmalāni
Accusativedhūmalam dhūmale dhūmalāni
Instrumentaldhūmalena dhūmalābhyām dhūmalaiḥ
Dativedhūmalāya dhūmalābhyām dhūmalebhyaḥ
Ablativedhūmalāt dhūmalābhyām dhūmalebhyaḥ
Genitivedhūmalasya dhūmalayoḥ dhūmalānām
Locativedhūmale dhūmalayoḥ dhūmaleṣu

Compound dhūmala -

Adverb -dhūmalam -dhūmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria