Declension table of dhūmahetuka

Deva

NeuterSingularDualPlural
Nominativedhūmahetukam dhūmahetuke dhūmahetukāni
Vocativedhūmahetuka dhūmahetuke dhūmahetukāni
Accusativedhūmahetukam dhūmahetuke dhūmahetukāni
Instrumentaldhūmahetukena dhūmahetukābhyām dhūmahetukaiḥ
Dativedhūmahetukāya dhūmahetukābhyām dhūmahetukebhyaḥ
Ablativedhūmahetukāt dhūmahetukābhyām dhūmahetukebhyaḥ
Genitivedhūmahetukasya dhūmahetukayoḥ dhūmahetukānām
Locativedhūmahetuke dhūmahetukayoḥ dhūmahetukeṣu

Compound dhūmahetuka -

Adverb -dhūmahetukam -dhūmahetukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria