Declension table of dhūmahetuka

Deva

MasculineSingularDualPlural
Nominativedhūmahetukaḥ dhūmahetukau dhūmahetukāḥ
Vocativedhūmahetuka dhūmahetukau dhūmahetukāḥ
Accusativedhūmahetukam dhūmahetukau dhūmahetukān
Instrumentaldhūmahetukena dhūmahetukābhyām dhūmahetukaiḥ
Dativedhūmahetukāya dhūmahetukābhyām dhūmahetukebhyaḥ
Ablativedhūmahetukāt dhūmahetukābhyām dhūmahetukebhyaḥ
Genitivedhūmahetukasya dhūmahetukayoḥ dhūmahetukānām
Locativedhūmahetuke dhūmahetukayoḥ dhūmahetukeṣu

Compound dhūmahetuka -

Adverb -dhūmahetukam -dhūmahetukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria