Declension table of ?dhūmāyitavya

Deva

NeuterSingularDualPlural
Nominativedhūmāyitavyam dhūmāyitavye dhūmāyitavyāni
Vocativedhūmāyitavya dhūmāyitavye dhūmāyitavyāni
Accusativedhūmāyitavyam dhūmāyitavye dhūmāyitavyāni
Instrumentaldhūmāyitavyena dhūmāyitavyābhyām dhūmāyitavyaiḥ
Dativedhūmāyitavyāya dhūmāyitavyābhyām dhūmāyitavyebhyaḥ
Ablativedhūmāyitavyāt dhūmāyitavyābhyām dhūmāyitavyebhyaḥ
Genitivedhūmāyitavyasya dhūmāyitavyayoḥ dhūmāyitavyānām
Locativedhūmāyitavye dhūmāyitavyayoḥ dhūmāyitavyeṣu

Compound dhūmāyitavya -

Adverb -dhūmāyitavyam -dhūmāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria