Declension table of ?dhūmāyitavya

Deva

MasculineSingularDualPlural
Nominativedhūmāyitavyaḥ dhūmāyitavyau dhūmāyitavyāḥ
Vocativedhūmāyitavya dhūmāyitavyau dhūmāyitavyāḥ
Accusativedhūmāyitavyam dhūmāyitavyau dhūmāyitavyān
Instrumentaldhūmāyitavyena dhūmāyitavyābhyām dhūmāyitavyaiḥ dhūmāyitavyebhiḥ
Dativedhūmāyitavyāya dhūmāyitavyābhyām dhūmāyitavyebhyaḥ
Ablativedhūmāyitavyāt dhūmāyitavyābhyām dhūmāyitavyebhyaḥ
Genitivedhūmāyitavyasya dhūmāyitavyayoḥ dhūmāyitavyānām
Locativedhūmāyitavye dhūmāyitavyayoḥ dhūmāyitavyeṣu

Compound dhūmāyitavya -

Adverb -dhūmāyitavyam -dhūmāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria