Declension table of dhūmāyitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmāyitavyaḥ | dhūmāyitavyau | dhūmāyitavyāḥ |
Vocative | dhūmāyitavya | dhūmāyitavyau | dhūmāyitavyāḥ |
Accusative | dhūmāyitavyam | dhūmāyitavyau | dhūmāyitavyān |
Instrumental | dhūmāyitavyena | dhūmāyitavyābhyām | dhūmāyitavyaiḥ |
Dative | dhūmāyitavyāya | dhūmāyitavyābhyām | dhūmāyitavyebhyaḥ |
Ablative | dhūmāyitavyāt | dhūmāyitavyābhyām | dhūmāyitavyebhyaḥ |
Genitive | dhūmāyitavyasya | dhūmāyitavyayoḥ | dhūmāyitavyānām |
Locative | dhūmāyitavye | dhūmāyitavyayoḥ | dhūmāyitavyeṣu |