Declension table of ?dhūmāyiṣyat

Deva

NeuterSingularDualPlural
Nominativedhūmāyiṣyat dhūmāyiṣyantī dhūmāyiṣyatī dhūmāyiṣyanti
Vocativedhūmāyiṣyat dhūmāyiṣyantī dhūmāyiṣyatī dhūmāyiṣyanti
Accusativedhūmāyiṣyat dhūmāyiṣyantī dhūmāyiṣyatī dhūmāyiṣyanti
Instrumentaldhūmāyiṣyatā dhūmāyiṣyadbhyām dhūmāyiṣyadbhiḥ
Dativedhūmāyiṣyate dhūmāyiṣyadbhyām dhūmāyiṣyadbhyaḥ
Ablativedhūmāyiṣyataḥ dhūmāyiṣyadbhyām dhūmāyiṣyadbhyaḥ
Genitivedhūmāyiṣyataḥ dhūmāyiṣyatoḥ dhūmāyiṣyatām
Locativedhūmāyiṣyati dhūmāyiṣyatoḥ dhūmāyiṣyatsu

Adverb -dhūmāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria