Declension table of dhūmāyiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmāyiṣyat | dhūmāyiṣyantī dhūmāyiṣyatī | dhūmāyiṣyanti |
Vocative | dhūmāyiṣyat | dhūmāyiṣyantī dhūmāyiṣyatī | dhūmāyiṣyanti |
Accusative | dhūmāyiṣyat | dhūmāyiṣyantī dhūmāyiṣyatī | dhūmāyiṣyanti |
Instrumental | dhūmāyiṣyatā | dhūmāyiṣyadbhyām | dhūmāyiṣyadbhiḥ |
Dative | dhūmāyiṣyate | dhūmāyiṣyadbhyām | dhūmāyiṣyadbhyaḥ |
Ablative | dhūmāyiṣyataḥ | dhūmāyiṣyadbhyām | dhūmāyiṣyadbhyaḥ |
Genitive | dhūmāyiṣyataḥ | dhūmāyiṣyatoḥ | dhūmāyiṣyatām |
Locative | dhūmāyiṣyati | dhūmāyiṣyatoḥ | dhūmāyiṣyatsu |