Declension table of dhūmāyiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmāyiṣyan | dhūmāyiṣyantau | dhūmāyiṣyantaḥ |
Vocative | dhūmāyiṣyan | dhūmāyiṣyantau | dhūmāyiṣyantaḥ |
Accusative | dhūmāyiṣyantam | dhūmāyiṣyantau | dhūmāyiṣyataḥ |
Instrumental | dhūmāyiṣyatā | dhūmāyiṣyadbhyām | dhūmāyiṣyadbhiḥ |
Dative | dhūmāyiṣyate | dhūmāyiṣyadbhyām | dhūmāyiṣyadbhyaḥ |
Ablative | dhūmāyiṣyataḥ | dhūmāyiṣyadbhyām | dhūmāyiṣyadbhyaḥ |
Genitive | dhūmāyiṣyataḥ | dhūmāyiṣyatoḥ | dhūmāyiṣyatām |
Locative | dhūmāyiṣyati | dhūmāyiṣyatoḥ | dhūmāyiṣyatsu |