Declension table of dhūmāyiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmāyiṣyamāṇā | dhūmāyiṣyamāṇe | dhūmāyiṣyamāṇāḥ |
Vocative | dhūmāyiṣyamāṇe | dhūmāyiṣyamāṇe | dhūmāyiṣyamāṇāḥ |
Accusative | dhūmāyiṣyamāṇām | dhūmāyiṣyamāṇe | dhūmāyiṣyamāṇāḥ |
Instrumental | dhūmāyiṣyamāṇayā | dhūmāyiṣyamāṇābhyām | dhūmāyiṣyamāṇābhiḥ |
Dative | dhūmāyiṣyamāṇāyai | dhūmāyiṣyamāṇābhyām | dhūmāyiṣyamāṇābhyaḥ |
Ablative | dhūmāyiṣyamāṇāyāḥ | dhūmāyiṣyamāṇābhyām | dhūmāyiṣyamāṇābhyaḥ |
Genitive | dhūmāyiṣyamāṇāyāḥ | dhūmāyiṣyamāṇayoḥ | dhūmāyiṣyamāṇānām |
Locative | dhūmāyiṣyamāṇāyām | dhūmāyiṣyamāṇayoḥ | dhūmāyiṣyamāṇāsu |