Declension table of ?dhūmāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhūmāyiṣyamāṇā dhūmāyiṣyamāṇe dhūmāyiṣyamāṇāḥ
Vocativedhūmāyiṣyamāṇe dhūmāyiṣyamāṇe dhūmāyiṣyamāṇāḥ
Accusativedhūmāyiṣyamāṇām dhūmāyiṣyamāṇe dhūmāyiṣyamāṇāḥ
Instrumentaldhūmāyiṣyamāṇayā dhūmāyiṣyamāṇābhyām dhūmāyiṣyamāṇābhiḥ
Dativedhūmāyiṣyamāṇāyai dhūmāyiṣyamāṇābhyām dhūmāyiṣyamāṇābhyaḥ
Ablativedhūmāyiṣyamāṇāyāḥ dhūmāyiṣyamāṇābhyām dhūmāyiṣyamāṇābhyaḥ
Genitivedhūmāyiṣyamāṇāyāḥ dhūmāyiṣyamāṇayoḥ dhūmāyiṣyamāṇānām
Locativedhūmāyiṣyamāṇāyām dhūmāyiṣyamāṇayoḥ dhūmāyiṣyamāṇāsu

Adverb -dhūmāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria