Declension table of ?dhūmāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhūmāyiṣyamāṇam dhūmāyiṣyamāṇe dhūmāyiṣyamāṇāni
Vocativedhūmāyiṣyamāṇa dhūmāyiṣyamāṇe dhūmāyiṣyamāṇāni
Accusativedhūmāyiṣyamāṇam dhūmāyiṣyamāṇe dhūmāyiṣyamāṇāni
Instrumentaldhūmāyiṣyamāṇena dhūmāyiṣyamāṇābhyām dhūmāyiṣyamāṇaiḥ
Dativedhūmāyiṣyamāṇāya dhūmāyiṣyamāṇābhyām dhūmāyiṣyamāṇebhyaḥ
Ablativedhūmāyiṣyamāṇāt dhūmāyiṣyamāṇābhyām dhūmāyiṣyamāṇebhyaḥ
Genitivedhūmāyiṣyamāṇasya dhūmāyiṣyamāṇayoḥ dhūmāyiṣyamāṇānām
Locativedhūmāyiṣyamāṇe dhūmāyiṣyamāṇayoḥ dhūmāyiṣyamāṇeṣu

Compound dhūmāyiṣyamāṇa -

Adverb -dhūmāyiṣyamāṇam -dhūmāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria