Declension table of dhūmāyiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmāyiṣyamāṇam | dhūmāyiṣyamāṇe | dhūmāyiṣyamāṇāni |
Vocative | dhūmāyiṣyamāṇa | dhūmāyiṣyamāṇe | dhūmāyiṣyamāṇāni |
Accusative | dhūmāyiṣyamāṇam | dhūmāyiṣyamāṇe | dhūmāyiṣyamāṇāni |
Instrumental | dhūmāyiṣyamāṇena | dhūmāyiṣyamāṇābhyām | dhūmāyiṣyamāṇaiḥ |
Dative | dhūmāyiṣyamāṇāya | dhūmāyiṣyamāṇābhyām | dhūmāyiṣyamāṇebhyaḥ |
Ablative | dhūmāyiṣyamāṇāt | dhūmāyiṣyamāṇābhyām | dhūmāyiṣyamāṇebhyaḥ |
Genitive | dhūmāyiṣyamāṇasya | dhūmāyiṣyamāṇayoḥ | dhūmāyiṣyamāṇānām |
Locative | dhūmāyiṣyamāṇe | dhūmāyiṣyamāṇayoḥ | dhūmāyiṣyamāṇeṣu |