Declension table of ?dhūmāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhūmāyiṣyamāṇaḥ dhūmāyiṣyamāṇau dhūmāyiṣyamāṇāḥ
Vocativedhūmāyiṣyamāṇa dhūmāyiṣyamāṇau dhūmāyiṣyamāṇāḥ
Accusativedhūmāyiṣyamāṇam dhūmāyiṣyamāṇau dhūmāyiṣyamāṇān
Instrumentaldhūmāyiṣyamāṇena dhūmāyiṣyamāṇābhyām dhūmāyiṣyamāṇaiḥ dhūmāyiṣyamāṇebhiḥ
Dativedhūmāyiṣyamāṇāya dhūmāyiṣyamāṇābhyām dhūmāyiṣyamāṇebhyaḥ
Ablativedhūmāyiṣyamāṇāt dhūmāyiṣyamāṇābhyām dhūmāyiṣyamāṇebhyaḥ
Genitivedhūmāyiṣyamāṇasya dhūmāyiṣyamāṇayoḥ dhūmāyiṣyamāṇānām
Locativedhūmāyiṣyamāṇe dhūmāyiṣyamāṇayoḥ dhūmāyiṣyamāṇeṣu

Compound dhūmāyiṣyamāṇa -

Adverb -dhūmāyiṣyamāṇam -dhūmāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria