Declension table of ?dhūmāyamānā

Deva

FeminineSingularDualPlural
Nominativedhūmāyamānā dhūmāyamāne dhūmāyamānāḥ
Vocativedhūmāyamāne dhūmāyamāne dhūmāyamānāḥ
Accusativedhūmāyamānām dhūmāyamāne dhūmāyamānāḥ
Instrumentaldhūmāyamānayā dhūmāyamānābhyām dhūmāyamānābhiḥ
Dativedhūmāyamānāyai dhūmāyamānābhyām dhūmāyamānābhyaḥ
Ablativedhūmāyamānāyāḥ dhūmāyamānābhyām dhūmāyamānābhyaḥ
Genitivedhūmāyamānāyāḥ dhūmāyamānayoḥ dhūmāyamānānām
Locativedhūmāyamānāyām dhūmāyamānayoḥ dhūmāyamānāsu

Adverb -dhūmāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria