Declension table of dhūmāyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmāyamānam | dhūmāyamāne | dhūmāyamānāni |
Vocative | dhūmāyamāna | dhūmāyamāne | dhūmāyamānāni |
Accusative | dhūmāyamānam | dhūmāyamāne | dhūmāyamānāni |
Instrumental | dhūmāyamānena | dhūmāyamānābhyām | dhūmāyamānaiḥ |
Dative | dhūmāyamānāya | dhūmāyamānābhyām | dhūmāyamānebhyaḥ |
Ablative | dhūmāyamānāt | dhūmāyamānābhyām | dhūmāyamānebhyaḥ |
Genitive | dhūmāyamānasya | dhūmāyamānayoḥ | dhūmāyamānānām |
Locative | dhūmāyamāne | dhūmāyamānayoḥ | dhūmāyamāneṣu |