Declension table of ?dhūmāyamāna

Deva

MasculineSingularDualPlural
Nominativedhūmāyamānaḥ dhūmāyamānau dhūmāyamānāḥ
Vocativedhūmāyamāna dhūmāyamānau dhūmāyamānāḥ
Accusativedhūmāyamānam dhūmāyamānau dhūmāyamānān
Instrumentaldhūmāyamānena dhūmāyamānābhyām dhūmāyamānaiḥ dhūmāyamānebhiḥ
Dativedhūmāyamānāya dhūmāyamānābhyām dhūmāyamānebhyaḥ
Ablativedhūmāyamānāt dhūmāyamānābhyām dhūmāyamānebhyaḥ
Genitivedhūmāyamānasya dhūmāyamānayoḥ dhūmāyamānānām
Locativedhūmāyamāne dhūmāyamānayoḥ dhūmāyamāneṣu

Compound dhūmāyamāna -

Adverb -dhūmāyamānam -dhūmāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria